Śrīkoṣa
Chapter 1

Verse 1.49

शिल्पिनं पूजयेत् तत्र वस्त्रैः कनककुण्डलैः ।
दैवज्ञं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकैः ॥ १।४९ ॥