Śrīkoṣa
Chapter 10

Verse 10.13

अथवाङ्गुलिमानं तु शृणु मत्तस्तपोधन ।
देशिकाङ्गुलिमध्यस्य मध्यरेखासमा मुने ॥ १०।१५ ॥