Śrīkoṣa
Chapter 10

Verse 10.15

इति त्रिधा (?)ङ्गुलिः प्रोक्ता तास्विष्टाङ्गुलिना मुने ।
विमानस्यापि बेरस्य मानं कार्यं तथाधुना ॥ १०।१७ ॥