Śrīkoṣa
Chapter 1

Verse 1.5

क्रिमिकीटपतङ्गैश्च शर्करैश्च समन्विता ।
अशुभाश्रीकरी भूमिः तस्माद्यत्नात् परीक्षयेत् ॥ १।५ ॥