Śrīkoṣa
Chapter 10

Verse 10.24

तदर्धमधमं प्राहुः प्रतिमोत्सेधमत्र वै ।
एवं प्रासादमानं तु द्वारमानमतः शृणु ॥ १०।२६ ॥