Śrīkoṣa
Chapter 10

Verse 10.29

कालयोगप्रमाणेन कर्तव्या प्रतिमा शुभा ।
चित्रं चाप्यर्धचित्रं च चित्राभासं तथैव च ॥ १०।३१ ॥