Śrīkoṣa
Chapter 10

Verse 10.32

मानप्रमाणसंयुक्ता सार्धचित्रमिति स्मृता ।
या स्थितालेख्यरूपेण लिखितापि(चैव?)शिल्पिभिः ॥ १०।३४ ॥