Śrīkoṣa
Chapter 10

Verse 10.34

आलेख्यमधमं प्रोक्तं प्रतिष्ठा(मा?)कर्मणि क्रमात् ।
इत्युक्तं प्रतिमाकर्म शृणु पीठविधिं मुने ॥ १०।३६ ॥