Śrīkoṣa
Chapter 10

Verse 10.38

वृत्तं शिव इति प्रोक्तं चतुरश्रं पितामहः ।
हस्तमात्रं तदायामं तन्मानं नाह उच्यते ॥ १०।४० ॥