Śrīkoṣa
Chapter 10

Verse 10.41

इत्युक्तं मूलबेरादिबिम्बानां लक्षणं मुने ।
लक्षणं चासनस्यापि तवेदानीं प्रदर्शितम् ॥ १०।४३ ॥