Śrīkoṣa
Chapter 1

Verse 1.52

बालस्थानं पुराकल्प्य पश्चान्मूलालयं क्रमात् ।
कारयेत्तु विशेषेण रत्नन्याससमन्वितम् ॥ १।५२ ॥