Śrīkoṣa
Chapter 10

Verse 10.47

कर्मार्चायाः प्रमाणं वा कुर्याद्वा लक्षणं भवेत् ।
उक्तैर्लोहैः कृता पुण्यानुक्तैर्लोहैः कृताशुभा ॥ १०।४८ ॥