Śrīkoṣa
Chapter 10

Verse 10.49

अथवाष्टाङ्गुलोत्सेधं बलिबिम्बमथोच्यते ।
पादाधिकदशैकं तु (?) [द्विरट ष्टाङ्गुलिना मुने ॥ १०।५० ॥