Śrīkoṣa
Chapter 10

Verse 10.50

बलिबिम्बोच्छ्रयं कृत्वा चोत्तमं परिकीर्तितम् ।
एकादशाङ्गुलोत्सेधं मध्यमं बलिकौतुकम् ॥ १०।५१ ॥