Śrīkoṣa
Chapter 10

Verse 10.51

अष्टाङ्गुलं वा कुर्वीत बलिबिम्बाधमं स्मृतम् ।
तीर्थबिम्बं तथैव स्यादिति शास्त्रस्य निश्चयः ॥ १०।५२ ॥