Śrīkoṣa
Chapter 10

Verse 10.52

हीनमानं न कर्तव्यं मूलबिम्बात् कदाचन ।
षडङ्गुलायता चैव नैव कार्या विजानता ॥ १०।५३ ॥