Śrīkoṣa
Chapter 10

Verse 10.56

एताः प्रशस्ता विप्राणां क्षत्रियस्य सुवर्णजा ।
राजता वापि वैश्यस्य राजता ताम्रका शुभा ॥ १०।५७ ॥