Śrīkoṣa
Chapter 10

Verse 10.57

शूद्रस्य ताम्रकैर्वा स्यात् सर्वेषां वापि ताम्रजा ।
लोहजाः प्रतिमाः प्रोक्ताः निर्देषाः समुदाहृताः ॥ १०।५८ ॥