Śrīkoṣa
Chapter 10

Verse 10.60

अङ्गुलित्रयमानेन मणिबिम्बमिहोच्यते ।
एवमात्मार्थबिम्बानां लक्षणं विद्धि पूर्वकम् ॥ १०।६१ ॥