Śrīkoṣa
Chapter 10

Verse 10.62

फलकायां पटे कुड्ये लिखितानां तु लक्षणम् ।
कर्मार्चालक्षण यद्वत्तद्वदुक्तं प्रमाणकम् ॥ १०।६३ ॥