Śrīkoṣa
Chapter 10

Verse 10.63

अत्र किञ्चि(कश्चि?) द्विशेषो ऽस्ति क्रमुकाद्येन वा पुनः ।
पालाशेन तु बिल्वेन खादिरेण तु वा पुनः ॥ १०।६४ ॥