Śrīkoṣa
Chapter 10

Verse 10.65

द्व्यङ्गुलं तु घनं चैव चतुरङ्गुलमायतम् ।
चतुरश्रं तु वा वृत्तं मेखलात्रयसंवृ(यु?) तम् ॥ १०।६६ ॥