Śrīkoṣa
Chapter 10

Verse 10.67

कर्णिकायां न्यसेत् तस्य नवरत्नं विशेषतः ।
तस्मिन् वा कर्णिकाग्रे वा फलकादिषु कर्णिकाम् ॥ १०।६८ ॥