Śrīkoṣa
Chapter 10

Verse 10.68

आवाह्य पूजयेद्देवमात्मार्थयजनं प्रति ।
मूलबेरादिबिम्बानां स्थानभेदं मुने शृणु ॥ १०।६१ ॥