Śrīkoṣa
Chapter 10

Verse 10.70

तद्बाह्ये देवभागः स्यात् (दैवतं स्थानं?) तद्बाह्ये मानुषं भवेत् ।
पैशाचं तद्बहिर्ज्ञेयं स्थानभेदमुदीरितम् ॥ १०।७१ ॥