Śrīkoṣa
Chapter 10

Verse 10.72

मानुषे परिवाराश्च पैशाचे हेतयः स्मृताः ।
आसने यदि कर्तव्ये मानुषे (षं?) किञ्चिदाश्रयेत् ॥ १०।७३ ॥