Śrīkoṣa
Chapter 10

Verse 10.73

दैवे च मानुषे चैव कुर्वीत शयनक्रियाम् ।
उक्तस्थानं विना तत्र यदि कुर्यात् प्रमादतः ॥ १०।७४ ॥