Śrīkoṣa
Chapter 10

Verse 10.77

स्थापयेद्बलिबिम्बं तु कर्मार्चादक्षिणे सुधीः ।
स्नानबिम्बं तु यत्नेन बलिबिम्बस्य दक्षिणे ॥ १०।७८ ॥