Śrīkoṣa
Chapter 10

Verse 10.81

अथ वा मूलबेरादिबिम्बानां लक्षणं शृणु ।
मूलबेरं तु कर्मार्चा नित्योत्सवमतः परम् ॥ १०।८२ ॥