Śrīkoṣa
Chapter 10

Verse 10.82

महोत्सवं तु देवर्षे स्नपनार्चा तथैव च ।
तरुणालयमित्युक्तं प्रतिमाषट्कमीरितम् ॥ १०।८३ ॥