Śrīkoṣa
Chapter 1

Verse 1.56

शङ्खादिघाषसंयुक्तं गर्भाधानं समाचरेत् ।
ताम्रेण फेलकां कृत्वावटमाच्छाद्य पूरयेत् ॥ १।५६ ॥