Śrīkoṣa
Chapter 10

Verse 10.84

इतः पक्षाङ्गुलैर्हीनो मध्यमस्योच्छ्रयो भवेत् ।
एकपञ्चाशदित्युक्तः अधमस्योच्छ्रयो भवेत् ॥ १०।८५ ॥