Śrīkoṣa
Chapter 10

Verse 10.88

उत्सेधस्यानुरूपेण कार्यं विस्तारकं मुने ।
बहुबेरप्रतिष्ठायां देवीनां लक्षणं शृणु ॥ १०।८९ ॥