Śrīkoṣa
Chapter 10

Verse 10.94

अष्टाङ्गुलमथो वापि चतुरङ्गुलमेव वा ।
एवं ज्ञात्वा मुनिश्रेष्ठ कारयेद्बलिकोतुकम् ॥ १०।९५ ॥