Śrīkoṣa
Chapter 10

Verse 10.102

कारयेल्लक्षणोपेतमधमं परिचक्षते ।
इत ऊर्ध्वं प्रवक्ष्यामि शृणु नारद साम्प्रतम् ॥ १०।१०३ ॥