Śrīkoṣa
Chapter 1

Verse 1.58

ब्रह्मबीजेन तत्सर्वं साधयेत् साधकोत्तमः ।
पश्चाद्देवीं समभ्यर्च्य श्रियार्थं परमां शुभाम् ॥ १।५८ ॥