Śrīkoṣa
Chapter 10

Verse 10.104

यजमानेच्छया कार्या मूलबेरादयस्त्विति ।
स्थानयानासनं वापि शयनं वा प्रकल्पयेत् ॥ १०।१०५ ॥