Śrīkoṣa
Chapter 10

Verse 10.106

सञ्ज्ञात्वा लक्षणोपेतं शाययेद्विधिचोदितम् ।
यत् कृत्वा मूलबेरं तु द्विभुजं चेद् द्विजोत्तम ॥ १०।१०७ ॥