Śrīkoṣa
Chapter 10

Verse 10.107

कर्मार्चनादिबिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
मूलबेरं तु (च?) कर्मार्चा द्विभुजं चेन्मुनीश्वर ॥ १०।१०८ ॥