Śrīkoṣa
Chapter 10

Verse 10.108

बालादीनां तु बिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
महोत्सवस्य बिम्बस्य द्विभुजं वा चतुर्भुजम् ॥ १०।१०९ ॥