Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 1
Verse 1.59
Previous
Next
Original
वासुदेवस्य (वं स्व?) मन्त्रेण पश्चात् सम्पूजयेत् क्रमात् ।
एवं सङ्क्षेपतः प्रोक्ता भूपरीक्षा ह्यनुत्तमा ॥ १।५९ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां भूपरीक्षाविधिर्नाम प्रथमो ऽध्यायः ॥
Previous Verse
Next Verse