Śrīkoṣa
Chapter 10

Verse 10.113

इदं तु तव वक्ष्यामि गुह्याद्गुह्यतरं मुने ।
यो ऽसौ नारायणः साक्षात् स हि विघ्नेश उच्यते ॥ १०।११४ ॥