Śrīkoṣa
Chapter 2

Verse 2.1

द्वितीयो ऽध्यायः
विष्वक्सेनः---
अथातःसम्प्रवक्ष्यामि मण्डपादिक्रियां क्रमात ।
मण्डपश्चैव कुण्डानि स्रुक्स्रुवं(वौ?)चाष्टमङ्गलम् ॥ २।१ ॥