Śrīkoṣa
Chapter 10

Verse 10.123

उक्तोत्सेधानुरूपेण कार्यं विस्तारलक्षणम् ।
सुवर्णादीनि वस्तूनि शृणुष्वैषां फलानि च ॥ १०।१२४ ॥