Śrīkoṣa
Chapter 10

Verse 10.129

प्रतिमाकरणे प्रोक्तं (-णोक्तानि?) तव स्नेहान्महामुने ।
अत ऊर्ध्वं प्रवक्ष्यामि शिलासङ्ग्रहणं तव ॥ १०।१३० ॥