Śrīkoṣa
Chapter 10

Verse 10.130

दारुसङ्ग्रहणं चैव शूलस्य स्थापनं मुने ।
मृत्संस्कारादि यत्सर्वमेवमाद्यं महामुने ॥ १०।१३१ ॥