Śrīkoṣa
Chapter 10

Verse 10.131

पूर्वभागे यथोद्दिष्टं तथा वै पञ्च(?) कारयेत् ।
अथवा मुनिशार्दूल श्रुणुष्व प्रतिमाविधिम् ॥ १०।१३२ ॥