Śrīkoṣa
Chapter 2

Verse 2.2

तोरणं चैव तन्नाम तेषां पूजाविधिं क्रमात् ।
द्वारपालपताकाश्च तेषां न्यासविधिं क्रमात् ॥ २।२ ॥