Śrīkoṣa
Chapter 10

Verse 10.133

विश्वकर्मविधानोक्तं शिल्पलक्षणलक्षितम् ।
साधकस्याज्ञया शिल्पी कर्म कुर्यात् समाहितः ॥ १०।१३४ ॥