Śrīkoṣa
Chapter 10

Verse 10.135

पादाद्यवयवसंयुक्तं (-वैर्युक्तं?) भूषणैर्मकुटेन च ।
विराजमानं कुर्वीत साधकः शिल्पिना सह ॥ १०।१३६ ॥